B 333-23 Bālabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 333/23
Title: Bālabodha
Dimensions: 23.3 x 10.7 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5783
Remarks:


Reel No. B 333-23 Inventory No. 5930

Title Bālabodha

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 23.3 x 10.7 cm

Folios 5

Lines per Folio 14

Foliation figures in the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5783

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

vighneśvaraṃ namas kṛtya devīṃ caiva sarasvatīṃ ||

guruṃ ca devatānāṃ ca prasādād uddhṛto mayā (2) || 1 ||

nānāśāstrā[[t]] samuddhṛtya kriyate bālabodhakaṃ ||

muṃjādityena vipreṇa śiṣyārthe sārasaṃgrahaḥ || 2 ||

(3) viduṣāṃ brāhmaṇānāṃ ca gaṇakānāṃ tathaiva ca ||

eteṣāṃ karalagne smin bālabodhaṃ ca vistaret || 3 ||

(4) udayācalaparyaṃtaṃ astācalamahīm imāṃ ||

vikhyāto bālabodhāya muṃjādityena kārayet || 4 ||  (!) (fol. 1v1–4)

«Sub-colophon:»

iti tārābala | (fol. 5r11)

End

a i u e garuḍa | ka kha ga gha ṅa māmjara (!) | ca cha ja jha ña siṃha | ṭa ṭha ḍa ḍha ṇa śvā(12)na | ta tha da dha na sarpa | pa pha ba bha ma muṣo | ya ra la va mṛga | śa ṣa sa ha meṣayo || 99 (!) ||

yo yasya paṃcamasthāne tasya (13) vairaṃ na saṃśayaḥ |

vairaṃ muṣaka māṃjā- (!) (fol. 5r11–13)

Microfilm Details

Reel No. B 333/24

Date of Filming 01-08-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 15-03-2006

Bibliography